Declension table of ?sarvalakṣaṇalakṣita

Deva

MasculineSingularDualPlural
Nominativesarvalakṣaṇalakṣitaḥ sarvalakṣaṇalakṣitau sarvalakṣaṇalakṣitāḥ
Vocativesarvalakṣaṇalakṣita sarvalakṣaṇalakṣitau sarvalakṣaṇalakṣitāḥ
Accusativesarvalakṣaṇalakṣitam sarvalakṣaṇalakṣitau sarvalakṣaṇalakṣitān
Instrumentalsarvalakṣaṇalakṣitena sarvalakṣaṇalakṣitābhyām sarvalakṣaṇalakṣitaiḥ sarvalakṣaṇalakṣitebhiḥ
Dativesarvalakṣaṇalakṣitāya sarvalakṣaṇalakṣitābhyām sarvalakṣaṇalakṣitebhyaḥ
Ablativesarvalakṣaṇalakṣitāt sarvalakṣaṇalakṣitābhyām sarvalakṣaṇalakṣitebhyaḥ
Genitivesarvalakṣaṇalakṣitasya sarvalakṣaṇalakṣitayoḥ sarvalakṣaṇalakṣitānām
Locativesarvalakṣaṇalakṣite sarvalakṣaṇalakṣitayoḥ sarvalakṣaṇalakṣiteṣu

Compound sarvalakṣaṇalakṣita -

Adverb -sarvalakṣaṇalakṣitam -sarvalakṣaṇalakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria