सुबन्तावली ?सर्वलघु आ

Roma

स्त्रीएकद्विबहु
प्रथमासर्वलघु आ सर्वलघु ए सर्वलघु आः
सम्बोधनम्सर्वलघु ए सर्वलघु ए सर्वलघु आः
द्वितीयासर्वलघु आम् सर्वलघु ए सर्वलघु आः
तृतीयासर्वलघु अया सर्वलघु आभ्याम् सर्वलघु आभिः
चतुर्थीसर्वलघु आयै सर्वलघु आभ्याम् सर्वलघु आभ्यः
पञ्चमीसर्वलघु आयाः सर्वलघु आभ्याम् सर्वलघु आभ्यः
षष्ठीसर्वलघु आयाः सर्वलघु अयोः सर्वलघु आनाम्
सप्तमीसर्वलघु आयाम् सर्वलघु अयोः सर्वलघु आसु

अव्यय ॰सर्वलघु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria