सुबन्तावली ?सर्वकेशका

Roma

स्त्रीएकद्विबहु
प्रथमासर्वकेशका सर्वकेशके सर्वकेशकाः
सम्बोधनम्सर्वकेशके सर्वकेशके सर्वकेशकाः
द्वितीयासर्वकेशकाम् सर्वकेशके सर्वकेशकाः
तृतीयासर्वकेशकया सर्वकेशकाभ्याम् सर्वकेशकाभिः
चतुर्थीसर्वकेशकायै सर्वकेशकाभ्याम् सर्वकेशकाभ्यः
पञ्चमीसर्वकेशकायाः सर्वकेशकाभ्याम् सर्वकेशकाभ्यः
षष्ठीसर्वकेशकायाः सर्वकेशकयोः सर्वकेशकानाम्
सप्तमीसर्वकेशकायाम् सर्वकेशकयोः सर्वकेशकासु

अव्यय ॰सर्वकेशकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria