Declension table of ?sarvakeśa

Deva

MasculineSingularDualPlural
Nominativesarvakeśaḥ sarvakeśau sarvakeśāḥ
Vocativesarvakeśa sarvakeśau sarvakeśāḥ
Accusativesarvakeśam sarvakeśau sarvakeśān
Instrumentalsarvakeśena sarvakeśābhyām sarvakeśaiḥ sarvakeśebhiḥ
Dativesarvakeśāya sarvakeśābhyām sarvakeśebhyaḥ
Ablativesarvakeśāt sarvakeśābhyām sarvakeśebhyaḥ
Genitivesarvakeśasya sarvakeśayoḥ sarvakeśānām
Locativesarvakeśe sarvakeśayoḥ sarvakeśeṣu

Compound sarvakeśa -

Adverb -sarvakeśam -sarvakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria