सुबन्तावली ?सर्वकर्मसह

Roma

पुमान्एकद्विबहु
प्रथमासर्वकर्मसहः सर्वकर्मसहौ सर्वकर्मसहाः
सम्बोधनम्सर्वकर्मसह सर्वकर्मसहौ सर्वकर्मसहाः
द्वितीयासर्वकर्मसहम् सर्वकर्मसहौ सर्वकर्मसहान्
तृतीयासर्वकर्मसहेन सर्वकर्मसहाभ्याम् सर्वकर्मसहैः सर्वकर्मसहेभिः
चतुर्थीसर्वकर्मसहाय सर्वकर्मसहाभ्याम् सर्वकर्मसहेभ्यः
पञ्चमीसर्वकर्मसहात् सर्वकर्मसहाभ्याम् सर्वकर्मसहेभ्यः
षष्ठीसर्वकर्मसहस्य सर्वकर्मसहयोः सर्वकर्मसहानाम्
सप्तमीसर्वकर्मसहे सर्वकर्मसहयोः सर्वकर्मसहेषु

समास सर्वकर्मसह

अव्यय ॰सर्वकर्मसहम् ॰सर्वकर्मसहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria