Declension table of ?sarvakarmaphalatyāginī

Deva

FeminineSingularDualPlural
Nominativesarvakarmaphalatyāginī sarvakarmaphalatyāginyau sarvakarmaphalatyāginyaḥ
Vocativesarvakarmaphalatyāgini sarvakarmaphalatyāginyau sarvakarmaphalatyāginyaḥ
Accusativesarvakarmaphalatyāginīm sarvakarmaphalatyāginyau sarvakarmaphalatyāginīḥ
Instrumentalsarvakarmaphalatyāginyā sarvakarmaphalatyāginībhyām sarvakarmaphalatyāginībhiḥ
Dativesarvakarmaphalatyāginyai sarvakarmaphalatyāginībhyām sarvakarmaphalatyāginībhyaḥ
Ablativesarvakarmaphalatyāginyāḥ sarvakarmaphalatyāginībhyām sarvakarmaphalatyāginībhyaḥ
Genitivesarvakarmaphalatyāginyāḥ sarvakarmaphalatyāginyoḥ sarvakarmaphalatyāginīnām
Locativesarvakarmaphalatyāginyām sarvakarmaphalatyāginyoḥ sarvakarmaphalatyāginīṣu

Compound sarvakarmaphalatyāgini - sarvakarmaphalatyāginī -

Adverb -sarvakarmaphalatyāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria