Declension table of ?sarvakarmakārin

Deva

NeuterSingularDualPlural
Nominativesarvakarmakāri sarvakarmakāriṇī sarvakarmakārīṇi
Vocativesarvakarmakārin sarvakarmakāri sarvakarmakāriṇī sarvakarmakārīṇi
Accusativesarvakarmakāri sarvakarmakāriṇī sarvakarmakārīṇi
Instrumentalsarvakarmakāriṇā sarvakarmakāribhyām sarvakarmakāribhiḥ
Dativesarvakarmakāriṇe sarvakarmakāribhyām sarvakarmakāribhyaḥ
Ablativesarvakarmakāriṇaḥ sarvakarmakāribhyām sarvakarmakāribhyaḥ
Genitivesarvakarmakāriṇaḥ sarvakarmakāriṇoḥ sarvakarmakāriṇām
Locativesarvakarmakāriṇi sarvakarmakāriṇoḥ sarvakarmakāriṣu

Compound sarvakarmakāri -

Adverb -sarvakarmakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria