Declension table of ?sarvakarmaṇī

Deva

FeminineSingularDualPlural
Nominativesarvakarmaṇī sarvakarmaṇyau sarvakarmaṇyaḥ
Vocativesarvakarmaṇi sarvakarmaṇyau sarvakarmaṇyaḥ
Accusativesarvakarmaṇīm sarvakarmaṇyau sarvakarmaṇīḥ
Instrumentalsarvakarmaṇyā sarvakarmaṇībhyām sarvakarmaṇībhiḥ
Dativesarvakarmaṇyai sarvakarmaṇībhyām sarvakarmaṇībhyaḥ
Ablativesarvakarmaṇyāḥ sarvakarmaṇībhyām sarvakarmaṇībhyaḥ
Genitivesarvakarmaṇyāḥ sarvakarmaṇyoḥ sarvakarmaṇīnām
Locativesarvakarmaṇyām sarvakarmaṇyoḥ sarvakarmaṇīṣu

Compound sarvakarmaṇi - sarvakarmaṇī -

Adverb -sarvakarmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria