सुबन्तावली ?सर्वकामवर

Roma

पुमान्एकद्विबहु
प्रथमासर्वकामवरः सर्वकामवरौ सर्वकामवराः
सम्बोधनम्सर्वकामवर सर्वकामवरौ सर्वकामवराः
द्वितीयासर्वकामवरम् सर्वकामवरौ सर्वकामवरान्
तृतीयासर्वकामवरेण सर्वकामवराभ्याम् सर्वकामवरैः सर्वकामवरेभिः
चतुर्थीसर्वकामवराय सर्वकामवराभ्याम् सर्वकामवरेभ्यः
पञ्चमीसर्वकामवरात् सर्वकामवराभ्याम् सर्वकामवरेभ्यः
षष्ठीसर्वकामवरस्य सर्वकामवरयोः सर्वकामवराणाम्
सप्तमीसर्वकामवरे सर्वकामवरयोः सर्वकामवरेषु

समास सर्वकामवर

अव्यय ॰सर्वकामवरम् ॰सर्वकामवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria