Declension table of ?sarvakāmasamṛddhā

Deva

FeminineSingularDualPlural
Nominativesarvakāmasamṛddhā sarvakāmasamṛddhe sarvakāmasamṛddhāḥ
Vocativesarvakāmasamṛddhe sarvakāmasamṛddhe sarvakāmasamṛddhāḥ
Accusativesarvakāmasamṛddhām sarvakāmasamṛddhe sarvakāmasamṛddhāḥ
Instrumentalsarvakāmasamṛddhayā sarvakāmasamṛddhābhyām sarvakāmasamṛddhābhiḥ
Dativesarvakāmasamṛddhāyai sarvakāmasamṛddhābhyām sarvakāmasamṛddhābhyaḥ
Ablativesarvakāmasamṛddhāyāḥ sarvakāmasamṛddhābhyām sarvakāmasamṛddhābhyaḥ
Genitivesarvakāmasamṛddhāyāḥ sarvakāmasamṛddhayoḥ sarvakāmasamṛddhānām
Locativesarvakāmasamṛddhāyām sarvakāmasamṛddhayoḥ sarvakāmasamṛddhāsu

Adverb -sarvakāmasamṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria