Declension table of ?sarvakāmamaya

Deva

MasculineSingularDualPlural
Nominativesarvakāmamayaḥ sarvakāmamayau sarvakāmamayāḥ
Vocativesarvakāmamaya sarvakāmamayau sarvakāmamayāḥ
Accusativesarvakāmamayam sarvakāmamayau sarvakāmamayān
Instrumentalsarvakāmamayeṇa sarvakāmamayābhyām sarvakāmamayaiḥ sarvakāmamayebhiḥ
Dativesarvakāmamayāya sarvakāmamayābhyām sarvakāmamayebhyaḥ
Ablativesarvakāmamayāt sarvakāmamayābhyām sarvakāmamayebhyaḥ
Genitivesarvakāmamayasya sarvakāmamayayoḥ sarvakāmamayāṇām
Locativesarvakāmamaye sarvakāmamayayoḥ sarvakāmamayeṣu

Compound sarvakāmamaya -

Adverb -sarvakāmamayam -sarvakāmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria