Declension table of ?sarvakālaprasāda

Deva

MasculineSingularDualPlural
Nominativesarvakālaprasādaḥ sarvakālaprasādau sarvakālaprasādāḥ
Vocativesarvakālaprasāda sarvakālaprasādau sarvakālaprasādāḥ
Accusativesarvakālaprasādam sarvakālaprasādau sarvakālaprasādān
Instrumentalsarvakālaprasādena sarvakālaprasādābhyām sarvakālaprasādaiḥ sarvakālaprasādebhiḥ
Dativesarvakālaprasādāya sarvakālaprasādābhyām sarvakālaprasādebhyaḥ
Ablativesarvakālaprasādāt sarvakālaprasādābhyām sarvakālaprasādebhyaḥ
Genitivesarvakālaprasādasya sarvakālaprasādayoḥ sarvakālaprasādānām
Locativesarvakālaprasāde sarvakālaprasādayoḥ sarvakālaprasādeṣu

Compound sarvakālaprasāda -

Adverb -sarvakālaprasādam -sarvakālaprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria