सुबन्तावली ?सर्वक्षत्रियमर्दन

Roma

पुमान्एकद्विबहु
प्रथमासर्वक्षत्रियमर्दनः सर्वक्षत्रियमर्दनौ सर्वक्षत्रियमर्दनाः
सम्बोधनम्सर्वक्षत्रियमर्दन सर्वक्षत्रियमर्दनौ सर्वक्षत्रियमर्दनाः
द्वितीयासर्वक्षत्रियमर्दनम् सर्वक्षत्रियमर्दनौ सर्वक्षत्रियमर्दनान्
तृतीयासर्वक्षत्रियमर्दनेन सर्वक्षत्रियमर्दनाभ्याम् सर्वक्षत्रियमर्दनैः सर्वक्षत्रियमर्दनेभिः
चतुर्थीसर्वक्षत्रियमर्दनाय सर्वक्षत्रियमर्दनाभ्याम् सर्वक्षत्रियमर्दनेभ्यः
पञ्चमीसर्वक्षत्रियमर्दनात् सर्वक्षत्रियमर्दनाभ्याम् सर्वक्षत्रियमर्दनेभ्यः
षष्ठीसर्वक्षत्रियमर्दनस्य सर्वक्षत्रियमर्दनयोः सर्वक्षत्रियमर्दनानाम्
सप्तमीसर्वक्षत्रियमर्दने सर्वक्षत्रियमर्दनयोः सर्वक्षत्रियमर्दनेषु

समास सर्वक्षत्रियमर्दन

अव्यय ॰सर्वक्षत्रियमर्दनम् ॰सर्वक्षत्रियमर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria