Declension table of ?sarvakṛt

Deva

MasculineSingularDualPlural
Nominativesarvakṛt sarvakṛtau sarvakṛtaḥ
Vocativesarvakṛt sarvakṛtau sarvakṛtaḥ
Accusativesarvakṛtam sarvakṛtau sarvakṛtaḥ
Instrumentalsarvakṛtā sarvakṛdbhyām sarvakṛdbhiḥ
Dativesarvakṛte sarvakṛdbhyām sarvakṛdbhyaḥ
Ablativesarvakṛtaḥ sarvakṛdbhyām sarvakṛdbhyaḥ
Genitivesarvakṛtaḥ sarvakṛtoḥ sarvakṛtām
Locativesarvakṛti sarvakṛtoḥ sarvakṛtsu

Compound sarvakṛt -

Adverb -sarvakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria