Declension table of ?sarvakṛcchra

Deva

MasculineSingularDualPlural
Nominativesarvakṛcchraḥ sarvakṛcchrau sarvakṛcchrāḥ
Vocativesarvakṛcchra sarvakṛcchrau sarvakṛcchrāḥ
Accusativesarvakṛcchram sarvakṛcchrau sarvakṛcchrān
Instrumentalsarvakṛcchreṇa sarvakṛcchrābhyām sarvakṛcchraiḥ sarvakṛcchrebhiḥ
Dativesarvakṛcchrāya sarvakṛcchrābhyām sarvakṛcchrebhyaḥ
Ablativesarvakṛcchrāt sarvakṛcchrābhyām sarvakṛcchrebhyaḥ
Genitivesarvakṛcchrasya sarvakṛcchrayoḥ sarvakṛcchrāṇām
Locativesarvakṛcchre sarvakṛcchrayoḥ sarvakṛcchreṣu

Compound sarvakṛcchra -

Adverb -sarvakṛcchram -sarvakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria