Declension table of ?sarvakṛṣṇa

Deva

NeuterSingularDualPlural
Nominativesarvakṛṣṇam sarvakṛṣṇe sarvakṛṣṇāni
Vocativesarvakṛṣṇa sarvakṛṣṇe sarvakṛṣṇāni
Accusativesarvakṛṣṇam sarvakṛṣṇe sarvakṛṣṇāni
Instrumentalsarvakṛṣṇena sarvakṛṣṇābhyām sarvakṛṣṇaiḥ
Dativesarvakṛṣṇāya sarvakṛṣṇābhyām sarvakṛṣṇebhyaḥ
Ablativesarvakṛṣṇāt sarvakṛṣṇābhyām sarvakṛṣṇebhyaḥ
Genitivesarvakṛṣṇasya sarvakṛṣṇayoḥ sarvakṛṣṇānām
Locativesarvakṛṣṇe sarvakṛṣṇayoḥ sarvakṛṣṇeṣu

Compound sarvakṛṣṇa -

Adverb -sarvakṛṣṇam -sarvakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria