Declension table of ?sarvajñavyavasthāpaka

Deva

MasculineSingularDualPlural
Nominativesarvajñavyavasthāpakaḥ sarvajñavyavasthāpakau sarvajñavyavasthāpakāḥ
Vocativesarvajñavyavasthāpaka sarvajñavyavasthāpakau sarvajñavyavasthāpakāḥ
Accusativesarvajñavyavasthāpakam sarvajñavyavasthāpakau sarvajñavyavasthāpakān
Instrumentalsarvajñavyavasthāpakena sarvajñavyavasthāpakābhyām sarvajñavyavasthāpakaiḥ sarvajñavyavasthāpakebhiḥ
Dativesarvajñavyavasthāpakāya sarvajñavyavasthāpakābhyām sarvajñavyavasthāpakebhyaḥ
Ablativesarvajñavyavasthāpakāt sarvajñavyavasthāpakābhyām sarvajñavyavasthāpakebhyaḥ
Genitivesarvajñavyavasthāpakasya sarvajñavyavasthāpakayoḥ sarvajñavyavasthāpakānām
Locativesarvajñavyavasthāpake sarvajñavyavasthāpakayoḥ sarvajñavyavasthāpakeṣu

Compound sarvajñavyavasthāpaka -

Adverb -sarvajñavyavasthāpakam -sarvajñavyavasthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria