Declension table of ?sarvajñammanyatā

Deva

FeminineSingularDualPlural
Nominativesarvajñammanyatā sarvajñammanyate sarvajñammanyatāḥ
Vocativesarvajñammanyate sarvajñammanyate sarvajñammanyatāḥ
Accusativesarvajñammanyatām sarvajñammanyate sarvajñammanyatāḥ
Instrumentalsarvajñammanyatayā sarvajñammanyatābhyām sarvajñammanyatābhiḥ
Dativesarvajñammanyatāyai sarvajñammanyatābhyām sarvajñammanyatābhyaḥ
Ablativesarvajñammanyatāyāḥ sarvajñammanyatābhyām sarvajñammanyatābhyaḥ
Genitivesarvajñammanyatāyāḥ sarvajñammanyatayoḥ sarvajñammanyatānām
Locativesarvajñammanyatāyām sarvajñammanyatayoḥ sarvajñammanyatāsu

Adverb -sarvajñammanyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria