सुबन्तावली ?सर्वज्ञम्मन्य

Roma

पुमान्एकद्विबहु
प्रथमासर्वज्ञम्मन्यः सर्वज्ञम्मन्यौ सर्वज्ञम्मन्याः
सम्बोधनम्सर्वज्ञम्मन्य सर्वज्ञम्मन्यौ सर्वज्ञम्मन्याः
द्वितीयासर्वज्ञम्मन्यम् सर्वज्ञम्मन्यौ सर्वज्ञम्मन्यान्
तृतीयासर्वज्ञम्मन्येन सर्वज्ञम्मन्याभ्याम् सर्वज्ञम्मन्यैः सर्वज्ञम्मन्येभिः
चतुर्थीसर्वज्ञम्मन्याय सर्वज्ञम्मन्याभ्याम् सर्वज्ञम्मन्येभ्यः
पञ्चमीसर्वज्ञम्मन्यात् सर्वज्ञम्मन्याभ्याम् सर्वज्ञम्मन्येभ्यः
षष्ठीसर्वज्ञम्मन्यस्य सर्वज्ञम्मन्ययोः सर्वज्ञम्मन्यानाम्
सप्तमीसर्वज्ञम्मन्ये सर्वज्ञम्मन्ययोः सर्वज्ञम्मन्येषु

समास सर्वज्ञम्मन्य

अव्यय ॰सर्वज्ञम्मन्यम् ॰सर्वज्ञम्मन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria