सुबन्तावली ?सर्वज्ञमित्र

Roma

पुमान्एकद्विबहु
प्रथमासर्वज्ञमित्रः सर्वज्ञमित्रौ सर्वज्ञमित्राः
सम्बोधनम्सर्वज्ञमित्र सर्वज्ञमित्रौ सर्वज्ञमित्राः
द्वितीयासर्वज्ञमित्रम् सर्वज्ञमित्रौ सर्वज्ञमित्रान्
तृतीयासर्वज्ञमित्रेण सर्वज्ञमित्राभ्याम् सर्वज्ञमित्रैः सर्वज्ञमित्रेभिः
चतुर्थीसर्वज्ञमित्राय सर्वज्ञमित्राभ्याम् सर्वज्ञमित्रेभ्यः
पञ्चमीसर्वज्ञमित्रात् सर्वज्ञमित्राभ्याम् सर्वज्ञमित्रेभ्यः
षष्ठीसर्वज्ञमित्रस्य सर्वज्ञमित्रयोः सर्वज्ञमित्राणाम्
सप्तमीसर्वज्ञमित्रे सर्वज्ञमित्रयोः सर्वज्ञमित्रेषु

समास सर्वज्ञमित्र

अव्यय ॰सर्वज्ञमित्रम् ॰सर्वज्ञमित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria