सुबन्तावली ?सर्वज्ञमानिनी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वज्ञमानिनी सर्वज्ञमानिन्यौ सर्वज्ञमानिन्यः
सम्बोधनम्सर्वज्ञमानिनि सर्वज्ञमानिन्यौ सर्वज्ञमानिन्यः
द्वितीयासर्वज्ञमानिनीम् सर्वज्ञमानिन्यौ सर्वज्ञमानिनीः
तृतीयासर्वज्ञमानिन्या सर्वज्ञमानिनीभ्याम् सर्वज्ञमानिनीभिः
चतुर्थीसर्वज्ञमानिन्यै सर्वज्ञमानिनीभ्याम् सर्वज्ञमानिनीभ्यः
पञ्चमीसर्वज्ञमानिन्याः सर्वज्ञमानिनीभ्याम् सर्वज्ञमानिनीभ्यः
षष्ठीसर्वज्ञमानिन्याः सर्वज्ञमानिन्योः सर्वज्ञमानिनीनाम्
सप्तमीसर्वज्ञमानिन्याम् सर्वज्ञमानिन्योः सर्वज्ञमानिनीषु

समास सर्वज्ञमानिनि सर्वज्ञमानिनी

अव्यय ॰सर्वज्ञमानिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria