सुबन्तावली ?सर्वज्ञज्ञानिनी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वज्ञज्ञानिनी सर्वज्ञज्ञानिन्यौ सर्वज्ञज्ञानिन्यः
सम्बोधनम्सर्वज्ञज्ञानिनि सर्वज्ञज्ञानिन्यौ सर्वज्ञज्ञानिन्यः
द्वितीयासर्वज्ञज्ञानिनीम् सर्वज्ञज्ञानिन्यौ सर्वज्ञज्ञानिनीः
तृतीयासर्वज्ञज्ञानिन्या सर्वज्ञज्ञानिनीभ्याम् सर्वज्ञज्ञानिनीभिः
चतुर्थीसर्वज्ञज्ञानिन्यै सर्वज्ञज्ञानिनीभ्याम् सर्वज्ञज्ञानिनीभ्यः
पञ्चमीसर्वज्ञज्ञानिन्याः सर्वज्ञज्ञानिनीभ्याम् सर्वज्ञज्ञानिनीभ्यः
षष्ठीसर्वज्ञज्ञानिन्याः सर्वज्ञज्ञानिन्योः सर्वज्ञज्ञानिनीनाम्
सप्तमीसर्वज्ञज्ञानिन्याम् सर्वज्ञज्ञानिन्योः सर्वज्ञज्ञानिनीषु

समास सर्वज्ञज्ञानिनि सर्वज्ञज्ञानिनी

अव्यय ॰सर्वज्ञज्ञानिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria