Declension table of ?sarvajñātṛtva

Deva

NeuterSingularDualPlural
Nominativesarvajñātṛtvam sarvajñātṛtve sarvajñātṛtvāni
Vocativesarvajñātṛtva sarvajñātṛtve sarvajñātṛtvāni
Accusativesarvajñātṛtvam sarvajñātṛtve sarvajñātṛtvāni
Instrumentalsarvajñātṛtvena sarvajñātṛtvābhyām sarvajñātṛtvaiḥ
Dativesarvajñātṛtvāya sarvajñātṛtvābhyām sarvajñātṛtvebhyaḥ
Ablativesarvajñātṛtvāt sarvajñātṛtvābhyām sarvajñātṛtvebhyaḥ
Genitivesarvajñātṛtvasya sarvajñātṛtvayoḥ sarvajñātṛtvānām
Locativesarvajñātṛtve sarvajñātṛtvayoḥ sarvajñātṛtveṣu

Compound sarvajñātṛtva -

Adverb -sarvajñātṛtvam -sarvajñātṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria