Declension table of ?sarvajñānottamatantra

Deva

NeuterSingularDualPlural
Nominativesarvajñānottamatantram sarvajñānottamatantre sarvajñānottamatantrāṇi
Vocativesarvajñānottamatantra sarvajñānottamatantre sarvajñānottamatantrāṇi
Accusativesarvajñānottamatantram sarvajñānottamatantre sarvajñānottamatantrāṇi
Instrumentalsarvajñānottamatantreṇa sarvajñānottamatantrābhyām sarvajñānottamatantraiḥ
Dativesarvajñānottamatantrāya sarvajñānottamatantrābhyām sarvajñānottamatantrebhyaḥ
Ablativesarvajñānottamatantrāt sarvajñānottamatantrābhyām sarvajñānottamatantrebhyaḥ
Genitivesarvajñānottamatantrasya sarvajñānottamatantrayoḥ sarvajñānottamatantrāṇām
Locativesarvajñānottamatantre sarvajñānottamatantrayoḥ sarvajñānottamatantreṣu

Compound sarvajñānottamatantra -

Adverb -sarvajñānottamatantram -sarvajñānottamatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria