Declension table of ?sarvajvaravipāka

Deva

MasculineSingularDualPlural
Nominativesarvajvaravipākaḥ sarvajvaravipākau sarvajvaravipākāḥ
Vocativesarvajvaravipāka sarvajvaravipākau sarvajvaravipākāḥ
Accusativesarvajvaravipākam sarvajvaravipākau sarvajvaravipākān
Instrumentalsarvajvaravipākeṇa sarvajvaravipākābhyām sarvajvaravipākaiḥ sarvajvaravipākebhiḥ
Dativesarvajvaravipākāya sarvajvaravipākābhyām sarvajvaravipākebhyaḥ
Ablativesarvajvaravipākāt sarvajvaravipākābhyām sarvajvaravipākebhyaḥ
Genitivesarvajvaravipākasya sarvajvaravipākayoḥ sarvajvaravipākāṇām
Locativesarvajvaravipāke sarvajvaravipākayoḥ sarvajvaravipākeṣu

Compound sarvajvaravipāka -

Adverb -sarvajvaravipākam -sarvajvaravipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria