सुबन्तावली ?सर्वजनता

Roma

स्त्रीएकद्विबहु
प्रथमासर्वजनता सर्वजनते सर्वजनताः
सम्बोधनम्सर्वजनते सर्वजनते सर्वजनताः
द्वितीयासर्वजनताम् सर्वजनते सर्वजनताः
तृतीयासर्वजनतया सर्वजनताभ्याम् सर्वजनताभिः
चतुर्थीसर्वजनतायै सर्वजनताभ्याम् सर्वजनताभ्यः
पञ्चमीसर्वजनतायाः सर्वजनताभ्याम् सर्वजनताभ्यः
षष्ठीसर्वजनतायाः सर्वजनतयोः सर्वजनतानाम्
सप्तमीसर्वजनतायाम् सर्वजनतयोः सर्वजनतासु

अव्यय ॰सर्वजनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria