सुबन्तावली ?सर्वजनप्रिय

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वजनप्रियम् सर्वजनप्रिये सर्वजनप्रियाणि
सम्बोधनम्सर्वजनप्रिय सर्वजनप्रिये सर्वजनप्रियाणि
द्वितीयासर्वजनप्रियम् सर्वजनप्रिये सर्वजनप्रियाणि
तृतीयासर्वजनप्रियेण सर्वजनप्रियाभ्याम् सर्वजनप्रियैः
चतुर्थीसर्वजनप्रियाय सर्वजनप्रियाभ्याम् सर्वजनप्रियेभ्यः
पञ्चमीसर्वजनप्रियात् सर्वजनप्रियाभ्याम् सर्वजनप्रियेभ्यः
षष्ठीसर्वजनप्रियस्य सर्वजनप्रिययोः सर्वजनप्रियाणाम्
सप्तमीसर्वजनप्रिये सर्वजनप्रिययोः सर्वजनप्रियेषु

समास सर्वजनप्रिय

अव्यय ॰सर्वजनप्रियम् ॰सर्वजनप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria