Declension table of ?sarvajāgatā

Deva

FeminineSingularDualPlural
Nominativesarvajāgatā sarvajāgate sarvajāgatāḥ
Vocativesarvajāgate sarvajāgate sarvajāgatāḥ
Accusativesarvajāgatām sarvajāgate sarvajāgatāḥ
Instrumentalsarvajāgatayā sarvajāgatābhyām sarvajāgatābhiḥ
Dativesarvajāgatāyai sarvajāgatābhyām sarvajāgatābhyaḥ
Ablativesarvajāgatāyāḥ sarvajāgatābhyām sarvajāgatābhyaḥ
Genitivesarvajāgatāyāḥ sarvajāgatayoḥ sarvajāgatānām
Locativesarvajāgatāyām sarvajāgatayoḥ sarvajāgatāsu

Adverb -sarvajāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria