Declension table of sarvajñatva

Deva

NeuterSingularDualPlural
Nominativesarvajñatvam sarvajñatve sarvajñatvāni
Vocativesarvajñatva sarvajñatve sarvajñatvāni
Accusativesarvajñatvam sarvajñatve sarvajñatvāni
Instrumentalsarvajñatvena sarvajñatvābhyām sarvajñatvaiḥ
Dativesarvajñatvāya sarvajñatvābhyām sarvajñatvebhyaḥ
Ablativesarvajñatvāt sarvajñatvābhyām sarvajñatvebhyaḥ
Genitivesarvajñatvasya sarvajñatvayoḥ sarvajñatvānām
Locativesarvajñatve sarvajñatvayoḥ sarvajñatveṣu

Compound sarvajñatva -

Adverb -sarvajñatvam -sarvajñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria