Declension table of sarvajñānottama

Deva

NeuterSingularDualPlural
Nominativesarvajñānottamam sarvajñānottame sarvajñānottamāni
Vocativesarvajñānottama sarvajñānottame sarvajñānottamāni
Accusativesarvajñānottamam sarvajñānottame sarvajñānottamāni
Instrumentalsarvajñānottamena sarvajñānottamābhyām sarvajñānottamaiḥ
Dativesarvajñānottamāya sarvajñānottamābhyām sarvajñānottamebhyaḥ
Ablativesarvajñānottamāt sarvajñānottamābhyām sarvajñānottamebhyaḥ
Genitivesarvajñānottamasya sarvajñānottamayoḥ sarvajñānottamānām
Locativesarvajñānottame sarvajñānottamayoḥ sarvajñānottameṣu

Compound sarvajñānottama -

Adverb -sarvajñānottamam -sarvajñānottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria