Declension table of sarvajña

Deva

MasculineSingularDualPlural
Nominativesarvajñaḥ sarvajñau sarvajñāḥ
Vocativesarvajña sarvajñau sarvajñāḥ
Accusativesarvajñam sarvajñau sarvajñān
Instrumentalsarvajñena sarvajñābhyām sarvajñaiḥ sarvajñebhiḥ
Dativesarvajñāya sarvajñābhyām sarvajñebhyaḥ
Ablativesarvajñāt sarvajñābhyām sarvajñebhyaḥ
Genitivesarvajñasya sarvajñayoḥ sarvajñānām
Locativesarvajñe sarvajñayoḥ sarvajñeṣu

Compound sarvajña -

Adverb -sarvajñam -sarvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria