सुबन्तावली ?सर्वहरि

Roma

पुमान्एकद्विबहु
प्रथमासर्वहरिः सर्वहरी सर्वहरयः
सम्बोधनम्सर्वहरे सर्वहरी सर्वहरयः
द्वितीयासर्वहरिम् सर्वहरी सर्वहरीन्
तृतीयासर्वहरिणा सर्वहरिभ्याम् सर्वहरिभिः
चतुर्थीसर्वहरये सर्वहरिभ्याम् सर्वहरिभ्यः
पञ्चमीसर्वहरेः सर्वहरिभ्याम् सर्वहरिभ्यः
षष्ठीसर्वहरेः सर्वहर्योः सर्वहरीणाम्
सप्तमीसर्वहरौ सर्वहर्योः सर्वहरिषु

समास सर्वहरि

अव्यय ॰सर्वहरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria