सुबन्तावली ?सर्वहर

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वहरम् सर्वहरे सर्वहराणि
सम्बोधनम्सर्वहर सर्वहरे सर्वहराणि
द्वितीयासर्वहरम् सर्वहरे सर्वहराणि
तृतीयासर्वहरेण सर्वहराभ्याम् सर्वहरैः
चतुर्थीसर्वहराय सर्वहराभ्याम् सर्वहरेभ्यः
पञ्चमीसर्वहरात् सर्वहराभ्याम् सर्वहरेभ्यः
षष्ठीसर्वहरस्य सर्वहरयोः सर्वहराणाम्
सप्तमीसर्वहरे सर्वहरयोः सर्वहरेषु

समास सर्वहर

अव्यय ॰सर्वहरम् ॰सर्वहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria