Declension table of ?sarvaguru

Deva

NeuterSingularDualPlural
Nominativesarvaguru sarvaguruṇī sarvagurūṇi
Vocativesarvaguru sarvaguruṇī sarvagurūṇi
Accusativesarvaguru sarvaguruṇī sarvagurūṇi
Instrumentalsarvaguruṇā sarvagurubhyām sarvagurubhiḥ
Dativesarvaguruṇe sarvagurubhyām sarvagurubhyaḥ
Ablativesarvaguruṇaḥ sarvagurubhyām sarvagurubhyaḥ
Genitivesarvaguruṇaḥ sarvaguruṇoḥ sarvagurūṇām
Locativesarvaguruṇi sarvaguruṇoḥ sarvaguruṣu

Compound sarvaguru -

Adverb -sarvaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria