सुबन्तावली ?सर्वगुणालङ्कारव्यूह

Roma

पुमान्एकद्विबहु
प्रथमासर्वगुणालङ्कारव्यूहः सर्वगुणालङ्कारव्यूहौ सर्वगुणालङ्कारव्यूहाः
सम्बोधनम्सर्वगुणालङ्कारव्यूह सर्वगुणालङ्कारव्यूहौ सर्वगुणालङ्कारव्यूहाः
द्वितीयासर्वगुणालङ्कारव्यूहम् सर्वगुणालङ्कारव्यूहौ सर्वगुणालङ्कारव्यूहान्
तृतीयासर्वगुणालङ्कारव्यूहेण सर्वगुणालङ्कारव्यूहाभ्याम् सर्वगुणालङ्कारव्यूहैः सर्वगुणालङ्कारव्यूहेभिः
चतुर्थीसर्वगुणालङ्कारव्यूहाय सर्वगुणालङ्कारव्यूहाभ्याम् सर्वगुणालङ्कारव्यूहेभ्यः
पञ्चमीसर्वगुणालङ्कारव्यूहात् सर्वगुणालङ्कारव्यूहाभ्याम् सर्वगुणालङ्कारव्यूहेभ्यः
षष्ठीसर्वगुणालङ्कारव्यूहस्य सर्वगुणालङ्कारव्यूहयोः सर्वगुणालङ्कारव्यूहाणाम्
सप्तमीसर्वगुणालङ्कारव्यूहे सर्वगुणालङ्कारव्यूहयोः सर्वगुणालङ्कारव्यूहेषु

समास सर्वगुणालङ्कारव्यूह

अव्यय ॰सर्वगुणालङ्कारव्यूहम् ॰सर्वगुणालङ्कारव्यूहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria