सुबन्तावली ?सर्वगति

Roma

स्त्रीएकद्विबहु
प्रथमासर्वगतिः सर्वगती सर्वगतयः
सम्बोधनम्सर्वगते सर्वगती सर्वगतयः
द्वितीयासर्वगतिम् सर्वगती सर्वगतीः
तृतीयासर्वगत्या सर्वगतिभ्याम् सर्वगतिभिः
चतुर्थीसर्वगत्यै सर्वगतये सर्वगतिभ्याम् सर्वगतिभ्यः
पञ्चमीसर्वगत्याः सर्वगतेः सर्वगतिभ्याम् सर्वगतिभ्यः
षष्ठीसर्वगत्याः सर्वगतेः सर्वगत्योः सर्वगतीनाम्
सप्तमीसर्वगत्याम् सर्वगतौ सर्वगत्योः सर्वगतिषु

समास सर्वगति

अव्यय ॰सर्वगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria