सुबन्तावली ?सर्वगन्धिक

Roma

पुमान्एकद्विबहु
प्रथमासर्वगन्धिकः सर्वगन्धिकौ सर्वगन्धिकाः
सम्बोधनम्सर्वगन्धिक सर्वगन्धिकौ सर्वगन्धिकाः
द्वितीयासर्वगन्धिकम् सर्वगन्धिकौ सर्वगन्धिकान्
तृतीयासर्वगन्धिकेन सर्वगन्धिकाभ्याम् सर्वगन्धिकैः सर्वगन्धिकेभिः
चतुर्थीसर्वगन्धिकाय सर्वगन्धिकाभ्याम् सर्वगन्धिकेभ्यः
पञ्चमीसर्वगन्धिकात् सर्वगन्धिकाभ्याम् सर्वगन्धिकेभ्यः
षष्ठीसर्वगन्धिकस्य सर्वगन्धिकयोः सर्वगन्धिकानाम्
सप्तमीसर्वगन्धिके सर्वगन्धिकयोः सर्वगन्धिकेषु

समास सर्वगन्धिक

अव्यय ॰सर्वगन्धिकम् ॰सर्वगन्धिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria