सुबन्तावली ?सर्वगन्धवह

Roma

पुमान्एकद्विबहु
प्रथमासर्वगन्धवहः सर्वगन्धवहौ सर्वगन्धवहाः
सम्बोधनम्सर्वगन्धवह सर्वगन्धवहौ सर्वगन्धवहाः
द्वितीयासर्वगन्धवहम् सर्वगन्धवहौ सर्वगन्धवहान्
तृतीयासर्वगन्धवहेन सर्वगन्धवहाभ्याम् सर्वगन्धवहैः सर्वगन्धवहेभिः
चतुर्थीसर्वगन्धवहाय सर्वगन्धवहाभ्याम् सर्वगन्धवहेभ्यः
पञ्चमीसर्वगन्धवहात् सर्वगन्धवहाभ्याम् सर्वगन्धवहेभ्यः
षष्ठीसर्वगन्धवहस्य सर्वगन्धवहयोः सर्वगन्धवहानाम्
सप्तमीसर्वगन्धवहे सर्वगन्धवहयोः सर्वगन्धवहेषु

समास सर्वगन्धवह

अव्यय ॰सर्वगन्धवहम् ॰सर्वगन्धवहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria