सुबन्तावली ?सर्वगन्धमय

Roma

पुमान्एकद्विबहु
प्रथमासर्वगन्धमयः सर्वगन्धमयौ सर्वगन्धमयाः
सम्बोधनम्सर्वगन्धमय सर्वगन्धमयौ सर्वगन्धमयाः
द्वितीयासर्वगन्धमयम् सर्वगन्धमयौ सर्वगन्धमयान्
तृतीयासर्वगन्धमयेन सर्वगन्धमयाभ्याम् सर्वगन्धमयैः सर्वगन्धमयेभिः
चतुर्थीसर्वगन्धमयाय सर्वगन्धमयाभ्याम् सर्वगन्धमयेभ्यः
पञ्चमीसर्वगन्धमयात् सर्वगन्धमयाभ्याम् सर्वगन्धमयेभ्यः
षष्ठीसर्वगन्धमयस्य सर्वगन्धमययोः सर्वगन्धमयानाम्
सप्तमीसर्वगन्धमये सर्वगन्धमययोः सर्वगन्धमयेषु

समास सर्वगन्धमय

अव्यय ॰सर्वगन्धमयम् ॰सर्वगन्धमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria