Declension table of ?sarvagaminī

Deva

FeminineSingularDualPlural
Nominativesarvagaminī sarvagaminyau sarvagaminyaḥ
Vocativesarvagamini sarvagaminyau sarvagaminyaḥ
Accusativesarvagaminīm sarvagaminyau sarvagaminīḥ
Instrumentalsarvagaminyā sarvagaminībhyām sarvagaminībhiḥ
Dativesarvagaminyai sarvagaminībhyām sarvagaminībhyaḥ
Ablativesarvagaminyāḥ sarvagaminībhyām sarvagaminībhyaḥ
Genitivesarvagaminyāḥ sarvagaminyoḥ sarvagaminīnām
Locativesarvagaminyām sarvagaminyoḥ sarvagaminīṣu

Compound sarvagamini - sarvagaminī -

Adverb -sarvagamini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria