Declension table of ?sarvadharmottaraghoṣa

Deva

MasculineSingularDualPlural
Nominativesarvadharmottaraghoṣaḥ sarvadharmottaraghoṣau sarvadharmottaraghoṣāḥ
Vocativesarvadharmottaraghoṣa sarvadharmottaraghoṣau sarvadharmottaraghoṣāḥ
Accusativesarvadharmottaraghoṣam sarvadharmottaraghoṣau sarvadharmottaraghoṣān
Instrumentalsarvadharmottaraghoṣeṇa sarvadharmottaraghoṣābhyām sarvadharmottaraghoṣaiḥ sarvadharmottaraghoṣebhiḥ
Dativesarvadharmottaraghoṣāya sarvadharmottaraghoṣābhyām sarvadharmottaraghoṣebhyaḥ
Ablativesarvadharmottaraghoṣāt sarvadharmottaraghoṣābhyām sarvadharmottaraghoṣebhyaḥ
Genitivesarvadharmottaraghoṣasya sarvadharmottaraghoṣayoḥ sarvadharmottaraghoṣāṇām
Locativesarvadharmottaraghoṣe sarvadharmottaraghoṣayoḥ sarvadharmottaraghoṣeṣu

Compound sarvadharmottaraghoṣa -

Adverb -sarvadharmottaraghoṣam -sarvadharmottaraghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria