Declension table of ?sarvadharmasamatājñānamudrā

Deva

FeminineSingularDualPlural
Nominativesarvadharmasamatājñānamudrā sarvadharmasamatājñānamudre sarvadharmasamatājñānamudrāḥ
Vocativesarvadharmasamatājñānamudre sarvadharmasamatājñānamudre sarvadharmasamatājñānamudrāḥ
Accusativesarvadharmasamatājñānamudrām sarvadharmasamatājñānamudre sarvadharmasamatājñānamudrāḥ
Instrumentalsarvadharmasamatājñānamudrayā sarvadharmasamatājñānamudrābhyām sarvadharmasamatājñānamudrābhiḥ
Dativesarvadharmasamatājñānamudrāyai sarvadharmasamatājñānamudrābhyām sarvadharmasamatājñānamudrābhyaḥ
Ablativesarvadharmasamatājñānamudrāyāḥ sarvadharmasamatājñānamudrābhyām sarvadharmasamatājñānamudrābhyaḥ
Genitivesarvadharmasamatājñānamudrāyāḥ sarvadharmasamatājñānamudrayoḥ sarvadharmasamatājñānamudrāṇām
Locativesarvadharmasamatājñānamudrāyām sarvadharmasamatājñānamudrayoḥ sarvadharmasamatājñānamudrāsu

Adverb -sarvadharmasamatājñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria