Declension table of ?sarvadharmamaya

Deva

NeuterSingularDualPlural
Nominativesarvadharmamayam sarvadharmamaye sarvadharmamayāṇi
Vocativesarvadharmamaya sarvadharmamaye sarvadharmamayāṇi
Accusativesarvadharmamayam sarvadharmamaye sarvadharmamayāṇi
Instrumentalsarvadharmamayeṇa sarvadharmamayābhyām sarvadharmamayaiḥ
Dativesarvadharmamayāya sarvadharmamayābhyām sarvadharmamayebhyaḥ
Ablativesarvadharmamayāt sarvadharmamayābhyām sarvadharmamayebhyaḥ
Genitivesarvadharmamayasya sarvadharmamayayoḥ sarvadharmamayāṇām
Locativesarvadharmamaye sarvadharmamayayoḥ sarvadharmamayeṣu

Compound sarvadharmamaya -

Adverb -sarvadharmamayam -sarvadharmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria