Declension table of ?sarvadevata

Deva

NeuterSingularDualPlural
Nominativesarvadevatam sarvadevate sarvadevatāni
Vocativesarvadevata sarvadevate sarvadevatāni
Accusativesarvadevatam sarvadevate sarvadevatāni
Instrumentalsarvadevatena sarvadevatābhyām sarvadevataiḥ
Dativesarvadevatāya sarvadevatābhyām sarvadevatebhyaḥ
Ablativesarvadevatāt sarvadevatābhyām sarvadevatebhyaḥ
Genitivesarvadevatasya sarvadevatayoḥ sarvadevatānām
Locativesarvadevate sarvadevatayoḥ sarvadevateṣu

Compound sarvadevata -

Adverb -sarvadevatam -sarvadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria