Declension table of ?sarvadevapūjanaprayoga

Deva

MasculineSingularDualPlural
Nominativesarvadevapūjanaprayogaḥ sarvadevapūjanaprayogau sarvadevapūjanaprayogāḥ
Vocativesarvadevapūjanaprayoga sarvadevapūjanaprayogau sarvadevapūjanaprayogāḥ
Accusativesarvadevapūjanaprayogam sarvadevapūjanaprayogau sarvadevapūjanaprayogān
Instrumentalsarvadevapūjanaprayogeṇa sarvadevapūjanaprayogābhyām sarvadevapūjanaprayogaiḥ sarvadevapūjanaprayogebhiḥ
Dativesarvadevapūjanaprayogāya sarvadevapūjanaprayogābhyām sarvadevapūjanaprayogebhyaḥ
Ablativesarvadevapūjanaprayogāt sarvadevapūjanaprayogābhyām sarvadevapūjanaprayogebhyaḥ
Genitivesarvadevapūjanaprayogasya sarvadevapūjanaprayogayoḥ sarvadevapūjanaprayogāṇām
Locativesarvadevapūjanaprayoge sarvadevapūjanaprayogayoḥ sarvadevapūjanaprayogeṣu

Compound sarvadevapūjanaprayoga -

Adverb -sarvadevapūjanaprayogam -sarvadevapūjanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria