Declension table of ?sarvadevamūrtipratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativesarvadevamūrtipratiṣṭhāvidhiḥ sarvadevamūrtipratiṣṭhāvidhī sarvadevamūrtipratiṣṭhāvidhayaḥ
Vocativesarvadevamūrtipratiṣṭhāvidhe sarvadevamūrtipratiṣṭhāvidhī sarvadevamūrtipratiṣṭhāvidhayaḥ
Accusativesarvadevamūrtipratiṣṭhāvidhim sarvadevamūrtipratiṣṭhāvidhī sarvadevamūrtipratiṣṭhāvidhīn
Instrumentalsarvadevamūrtipratiṣṭhāvidhinā sarvadevamūrtipratiṣṭhāvidhibhyām sarvadevamūrtipratiṣṭhāvidhibhiḥ
Dativesarvadevamūrtipratiṣṭhāvidhaye sarvadevamūrtipratiṣṭhāvidhibhyām sarvadevamūrtipratiṣṭhāvidhibhyaḥ
Ablativesarvadevamūrtipratiṣṭhāvidheḥ sarvadevamūrtipratiṣṭhāvidhibhyām sarvadevamūrtipratiṣṭhāvidhibhyaḥ
Genitivesarvadevamūrtipratiṣṭhāvidheḥ sarvadevamūrtipratiṣṭhāvidhyoḥ sarvadevamūrtipratiṣṭhāvidhīnām
Locativesarvadevamūrtipratiṣṭhāvidhau sarvadevamūrtipratiṣṭhāvidhyoḥ sarvadevamūrtipratiṣṭhāvidhiṣu

Compound sarvadevamūrtipratiṣṭhāvidhi -

Adverb -sarvadevamūrtipratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria