Declension table of ?sarvadevamaya

Deva

NeuterSingularDualPlural
Nominativesarvadevamayam sarvadevamaye sarvadevamayāni
Vocativesarvadevamaya sarvadevamaye sarvadevamayāni
Accusativesarvadevamayam sarvadevamaye sarvadevamayāni
Instrumentalsarvadevamayena sarvadevamayābhyām sarvadevamayaiḥ
Dativesarvadevamayāya sarvadevamayābhyām sarvadevamayebhyaḥ
Ablativesarvadevamayāt sarvadevamayābhyām sarvadevamayebhyaḥ
Genitivesarvadevamayasya sarvadevamayayoḥ sarvadevamayānām
Locativesarvadevamaye sarvadevamayayoḥ sarvadevamayeṣu

Compound sarvadevamaya -

Adverb -sarvadevamayam -sarvadevamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria