सुबन्तावली ?सर्वदर्शिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वदर्शि सर्वदर्शिनी सर्वदर्शीनि
सम्बोधनम्सर्वदर्शिन् सर्वदर्शि सर्वदर्शिनी सर्वदर्शीनि
द्वितीयासर्वदर्शि सर्वदर्शिनी सर्वदर्शीनि
तृतीयासर्वदर्शिना सर्वदर्शिभ्याम् सर्वदर्शिभिः
चतुर्थीसर्वदर्शिने सर्वदर्शिभ्याम् सर्वदर्शिभ्यः
पञ्चमीसर्वदर्शिनः सर्वदर्शिभ्याम् सर्वदर्शिभ्यः
षष्ठीसर्वदर्शिनः सर्वदर्शिनोः सर्वदर्शिनाम्
सप्तमीसर्वदर्शिनि सर्वदर्शिनोः सर्वदर्शिषु

समास सर्वदर्शि

अव्यय ॰सर्वदर्शि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria