Declension table of ?sarvadarśanā

Deva

FeminineSingularDualPlural
Nominativesarvadarśanā sarvadarśane sarvadarśanāḥ
Vocativesarvadarśane sarvadarśane sarvadarśanāḥ
Accusativesarvadarśanām sarvadarśane sarvadarśanāḥ
Instrumentalsarvadarśanayā sarvadarśanābhyām sarvadarśanābhiḥ
Dativesarvadarśanāyai sarvadarśanābhyām sarvadarśanābhyaḥ
Ablativesarvadarśanāyāḥ sarvadarśanābhyām sarvadarśanābhyaḥ
Genitivesarvadarśanāyāḥ sarvadarśanayoḥ sarvadarśanānām
Locativesarvadarśanāyām sarvadarśanayoḥ sarvadarśanāsu

Adverb -sarvadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria