Declension table of ?sarvadātṛtva

Deva

NeuterSingularDualPlural
Nominativesarvadātṛtvam sarvadātṛtve sarvadātṛtvāni
Vocativesarvadātṛtva sarvadātṛtve sarvadātṛtvāni
Accusativesarvadātṛtvam sarvadātṛtve sarvadātṛtvāni
Instrumentalsarvadātṛtvena sarvadātṛtvābhyām sarvadātṛtvaiḥ
Dativesarvadātṛtvāya sarvadātṛtvābhyām sarvadātṛtvebhyaḥ
Ablativesarvadātṛtvāt sarvadātṛtvābhyām sarvadātṛtvebhyaḥ
Genitivesarvadātṛtvasya sarvadātṛtvayoḥ sarvadātṛtvānām
Locativesarvadātṛtve sarvadātṛtvayoḥ sarvadātṛtveṣu

Compound sarvadātṛtva -

Adverb -sarvadātṛtvam -sarvadātṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria